Tuesday, April 3, 2012

श्री विष्णु सहस्त्रनामसम्बन्धिव्याख्या



15 March at 10:14
ॐ श्रीपरमात्मने नमः

विष्णुसहस्त्रनाम

सच्चिदानन्दरुपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥

कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे
शमादिनिलयं मुनिम् ॥ २

सहस्त्रमूर्तेः पुरुषोत्तमस्य सहस्त्रनेत्राननपादबाहोः ।
सहस्त्रनाम्नां स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्त्यै ॥ ३
वैशम्पायनो जनमेजयमुवाच --

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥


किमेकं दैवतं लोके किँ वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किँ जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ॥ ४

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायंस्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५
 
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
  लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६
रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १०
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिँश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्त्रं मे श्रृणु पापभयापहम् ॥ १२
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३
 

~ अथ सहस्त्रनाम ~
 

अत्र नामसहस्त्रे आदित्यादि- शब्दानामर्थान्तरे प्रसिद्धनामादित्याद्यार्थानां तद्विभूतित्वेन तदभेदात् तस्यैव स्तुतिरिति प्रसिद्धार्थग्रहणेऽपि तत्स्तुतित्वम् ।
१ ॐ विश्वं २ विष्णु ३ वषट्कारः ४ भूतभव्यभवत्प्रभुः ।
५ भूतकृत ६ भूतभृत ७ भावः ८ भूतात्मा ९ भूतभावनः ॥
१० पूतात्मा ११ परमात्मा च १२ मुक्तानां परमा गतिः ।
१३ अव्ययः १४ पुरुषः १५ साक्षी १६ क्षेत्रज्ञः १७ अक्षरः एव च ॥
१८ योगः १९ योगविदां नेता २० प्रधानपुरुषेश्वरः ।
२१ नारसिँहवपुः २२ श्रीमान् २३ केशवः २४ पुरुषोत्तमः ॥
२५ सर्वः २६ शर्वः २७ शिवः २८ स्थाणुः २९ भूतादिः ३० निधिः अव्ययः ।
३१ सम्भवः ३२ भावनः ३३ भर्ता ३४ प्रभवः ३५ प्रभुः ३६ ईश्वरः ॥
३७ स्वयम्भूः ३८ शम्भूः ३९ आदित्यः ४० पुष्कराक्षः ४१ महास्वनः ।
४२ अनादिनिधनः ४३ धाता ४४ विधाता ४५ धातुरुत्तमः ॥
४६ अप्रमेयो ४७ ह्रषीकेशः ४८ पद्मनाभः ४९ अमरप्रभुः ।
५० विश्वकर्मा ५१ मनुः ५२ त्वष्टा ५३ स्थविष्ठः ५४ स्थविरः ध्रुवः ॥
५५ अग्राह्यः ५६ शाश्वतः ५७ कृष्णः ५८ लोहिताक्षः ५९ प्रतर्दनः ।
६० प्रभूतः ६१ त्रिककुब्धाम ६२ पवित्रम् ६३ मङ्गलं परम ॥
६४ ईशानः ६५ प्राणदः ६६ प्राणः ६७ ज्येष्ठः ६८ श्रेष्ठः ६९ प्रजापतिः ।
७० हिरण्यगर्भः ७१ भूगर्भः ७२ माधवः ७३ मधुसूदनः ॥
७४ ईश्वरः ७५ विक्रमी ७६ धन्वी ७७ मेधावी ७८ विक्रमः ७९ क्रमः ।
८० अनुत्तमः ८१ दुराधर्षः ८२ कृतज्ञः ८३ कृतिः ८४ आत्मवान् ॥
८५ सुरेशः ८६ शरणम् ८७ शर्म ८८ विश्वेरेताः ८९ प्रजाभवः ।
९० अहः ९१ संवत्सरः ९२ व्यालः ९३ प्रत्ययः ९४ सर्वदर्शनः ॥
९५ अजः ९६ सर्वेश्वरः ९७ सिद्धः ९८ सिद्धिः ९९ सर्वादिः १०० अच्युतः ।
१०१ वृषाकपिः १०२ अमेयात्मा १०३ सर्वयोगविनिःसृतः ॥
१०४ वसुः १०५ वसुमनाः १०६ सत्यः १०७ समात्मा १०८ सम्मितः १०९ समः ।
११० अमोघः १११  पुण्डरीकाक्षः ११२ वृषकर्मा ११३ वृषाकृतिः ॥
११४ रुद्रः ११५ बहुशिराः ११६ बभ्रुः ११७ विश्वयोनिः ११८ शुचिश्रवाः ।
११९ अमृतः १२० शाश्वतस्थाणुः १२१ वरारोहः १२२ महातपाः ॥
१२३ सर्वगः १२४ सर्वविद्भानुः १२५ विष्वक्सेनः १२६ जनार्दनः ।
१२७ वेदः १२८ वेदवित् १२९ अव्यङ्गः १३० वेदाङ्गः १३१ वेदवित् १३२ कविः ॥
१३३ लोकाध्यक्षः १३४ सुराध्यक्षः १३५ धर्माध्यक्षः १३६ कृताकृतः ।
१३७ चतुरात्मा १३८ चतुर्व्युहः १३९ चतुर्दँष्ट्र १४० चतुर्भुजः ॥
१४१ भ्राजिष्णुः १४२ भोजनम् १४३ भोक्ता १४४ सहिष्णुः १४५ जगदादिजः ।
१४६ अनघः १४७ विजयः १४८ जेताः १४९ विश्वयोनिः १५० पुनर्वसुः ॥ (२९)
१५१ उपेन्द्रः १५२ वामनः १५३ प्रांशुः १५४ अमोघः १५५ शुचिः १५६ ऊर्जितः ।
१५७ अतीन्द्रः १५८ सङ्ग्रहः १५९ सर्गः १६० धृतात्मा १६१ नियमः १६२ यमः ॥
१६३ वेद्यः १६४ वैद्यः १६५ सदायोगी १६६ वीरहा १६७ माधवः १६८ मधुः ।
१६९ अतीन्द्रियः १७० महामायः १७१ महोत्साहः १७२ महाबलः ॥
१७३ महाबुद्धिः १७४ महावीर्यः १७५ महाशक्तिः १७६ महाद्युतिः ।
१७७ अनिर्देश्यवपुः १७८ श्रीमान् १७९ अमेयात्मा १८० महाद्रिधृक ॥
१८१ महेष्वासः १८२ महीभर्ता १८३ श्रीनिवासः १८४ सतां गतिः ।
१८५ अनिरुद्धः १८६ सुरानन्दः १८७ गोविन्दः १८८ गोविदां पतिः ॥
१८९ मरिचिः १९० दमनः १९१ हंसः १९२ सुपर्णः १९३ भुजगोत्तमः ।
१९४ हिरण्यनाभः १९५ सुतपाः 196 पद्मनाभः 197 प्रजापतिः ॥
198 अमृत्युः 199 सर्वदृक २०० सिँहः २०१ सन्धाता २०२ सन्धिमान् २०३ स्थिरः ।
२०४ अजः २०५ दुर्मर्षणः २०६ शास्ता २०७ विश्रुतात्मा २०८ सुरारिहा ॥ ३५

२०९ गुरुः २१० गुरुतमः २११ धाम २१२ सत्यः २१३ सत्यपराक्रमः ।
२१४ निमिषः २१५ अनिमिषः २१६ स्त्रगवी २१७ वाचस्पतिरुदारधीः ॥
२१८ अग्रणीः २१९ ग्रामणी २२० श्रीमान २२१ न्यायः २२२ नेता २२३ समीरणः ।
२२४ सहस्त्रमूर्धा २२५ विश्वात्मा २२६ सहस्त्राक्षः २२७ सहस्त्रपात् ॥
२२८ आवर्तनः २२९  निवृत्तात्मा २३० संवृतः २३१ सम्प्रमर्दनः ।
२३२ अहःसंवर्तकः २३३ वह्निः २३४ अनिलः २३५ धरणीधरः ॥
२३६ सुप्रसादः २३७ प्रसन्नात्मा २३८ विश्वधृक २३९ विश्वभुक् २४० विभुः ।
२४१ सत्कर्ता २४२ सत्कृतः २४३ साधुः २४४ जह्नुः २४५ नारायणः २४६ नरः ॥
२४७ असंख्येयः २४८ अप्रमेयात्मा २४९ विशिष्टः २५० शिष्टकृत् २५१ शुचिः ।
२५२ सिद्धार्थः २५३ सिद्धसङ्कल्पः २५४ सिद्धिदः २५५ सिद्धिसाधनः ॥
२५६ वृषाही २५७ वृषभः २५८ विष्णुः २५९ वृषपर्वा २६० वृषोदरः ।
२६१ वर्धनः २६२ वर्धमानः च २६३ विविक्तः २६४ श्रुतिसागरः ॥ ४१

२६५ सुभुजः २६६ दुर्धरः २६७ वाग्मी २६८ महेन्द्रः २६९ वसुदः २७० वसुः ।
२७१ नैकरुपः २७२ बृहद्रूपः २७३ शिपिविष्टः २७४ प्रकाशनः ॥
२७५ ओजस्तेजोद्युतिधरः २७६ प्रकाशात्मा २७७ प्रतापनः ।
२७८ ऋद्धः २७९ स्पष्टाक्षरः २८० मन्त्रः २८१ चन्द्रांशुः २८२ भास्करद्युतिः ॥
२८३ अमृतांशूद्भवः २८४ भानुः २८५ शशबिन्दुः २८६ सुरेश्वरः ।
२८७ औषधम् २८८ जगतः सेतूः २८९ सत्यधर्मपराक्रमः ॥
२९० भूतभव्यभवन्नाथः २९१ पवनः २९२ पावनः २९३ अनलः ।
२९४ कामहा २९५ कामकृत् २९६ कान्तः २९७ कामः २९८ कामप्रदः २९९ प्रभुः ॥
३०० युगादिकृत् ३०१ युगावर्तः ३०२ नैकमायः ३०३ महाशनः ।
३०४ अदृश्यः ३०५ व्यक्तरुपः च ३०६ सहस्त्रजित् ३०७ अनन्तजित् ॥ ४६

३०८ इष्टः ३०९ अविशिष्टः ३१० शिष्टेष्टः ३११ शिखण्डी ३१२ नहुषः ३१३ वृषः ।
३१४ क्रोधहा ३१५ क्रोधकृत्कर्ता ३१६ विश्वबाहुः ३१७ महीधरः ॥
३१८ अच्युतः ३१९ प्रथितः ३२० प्राणः ३२१ प्राणदः ३२२ वासवानुजः ।
३२३ अपां निधिः ३२४ अधिष्ठानम् ३२५ अप्रमत्तः ३२६ प्रतिष्ठितः ॥
३२७ स्कन्दः ३२८ स्कन्दधरः ३२९ धुर्यः ३३० वरदः ३३१ वायुवाहनः ।
३३२ वासुदेवः ३३३ बृहद्भानुः ३३४ आदिदेवः ३३५ पुरन्दरः ॥

३३६ अशोकः ३३७ तारणः ३३८ तारः ३३९ शूरः ३४० शौरी ३४१ जनेश्वरः ।
३४२ अनुकूलः ३४३ शतावर्तः ३४४ पद्मी ३४५ पद्मनिभेक्षणः ॥ ५०

३४६ पद्मनाभः ३४७ अरविन्दाक्षः ३४८ पद्मगर्भः ३४९ शरीरभृत ।
३५० महर्द्धि ३५१ ऋद्धः ३५२ वृद्धात्मा ३५३  महाक्षः ३५४ गरुडध्वजः ॥ ५१

३५५ अतुलः ३५६ शरभः ३५७ भीमः ३५८ समयज्ञः ३५९ हविर्हरिः ।
३६० सर्वलक्षणलक्षण्यः ३६१ लक्ष्मीवान् ३६२ समितिञ्जयः ॥
३६३ विक्षरः ३६४ रोहितः ३६५ मार्गः ३६६ हेतुः ३६७ दामोदरः ३६८ सहः ।
३६९महीधरः ३७० महाभागः ३७१ वेगवान ३७२ अमिताशनः ॥
३७३ उद्भवः ३७४ क्षोभणः ३७५ देवः ३७६ श्रीगर्भः ३७७ परमेश्वरः ।
३७८ करणम् ३७९ कारणम् ३८० कर्ता ३८१ विकर्ता ३८२ गहनः ३८३ गुहः ॥
३८४ व्यवसायः ३८५ व्यवस्थानः ३८६ संस्थानः ३८७ स्थानदः ३८८ ध्रुवः ।
३८९ परर्द्धिः ३९० परमस्पष्टः ३९१ तुष्टः ३९२ पुष्टः ३९३ शुभेक्षणः ॥
३९४ रामः ३९५ विरामः ३९६ विरतः ३९७ मार्गः ३९८ नेयः ३९९ नयः ४०० अनयः ।
४०१ वीरः ४०२ शक्तिमतां श्रेष्ठः ४०३ धर्मः ४०४ धर्मविदुत्तमः ॥ (५६)
४०५  वैकुण्ठः ४०६  पुरुषः ४०७  प्राणः ४०८  प्राणदः ४०९  प्रणवः ४१०  पृथुः ।
४११  हिरण्यगर्भः ४१२  शत्रुघ्नः ४१३  वयाप्तः ४१४  वायुः ४१५  अधोक्षजः ॥
४१६  ऋतुः ४१७  सुदर्शनः ४१८  कालः ४१९  परमेष्ठी ४२०  परिग्रहः ।
४२१  उग्रः ४२२  संवत्सरः ४२३  दक्षः ४२४  विश्रामः ४२५  विश्वदक्षिणः ॥
४२६  विस्तारः ४२७  स्थावरस्थाणुः ४२८  प्रभाणम् ४२९  बीजमव्ययम् ।
४३०  अर्थः ४३१  अनर्थः ४३२  महाकोशः ४३३  महाभोगः ४३४  महाधनः ॥
४३५  अनिर्विण्णः ४३६  स्थविष्ठः ४३७  अभूः ४३८  धर्मयूपः ४३९  महामखः ।
४४०  नक्षत्रनेमिः ४४१  नक्षत्री ४४२  क्षमः ४४३  क्षामः ४४४ समीहनः ॥
४४५  यज्ञः ४४६  इज्यः ४४७  महेज्यःच ४४८  क्रतुः ४४९  सत्रम् ४५०  सतां गतिः ।
४५१  सर्वदर्शी ४५२  विमुक्तात्मा ४५३  सर्वज्ञः ४५४  ज्ञानमुत्तमम् ॥ ६१

४५५  सुव्रतः ४५६  सुमुखः ४५७  सूक्ष्मः ४५८  सुघोषः ४५९  सुखदः ४६०  सुह्रतः ।
४६१  मनोहरः ४६२  जितक्रोधः ४६३  वीरबाहुः ४६४  विदारणः ॥ ६२

४६५  स्वापनः ४६६  स्ववशः ४६७  व्यापी ४६८  नैकात्मा ४६९  नैककर्मकृत ।
४७०  वत्सरः ४७१  वत्सलः ४७२  वत्सी ४७३  रत्नगर्भः ४७४  धनेश्वरः ॥
४७५  धर्मगुप् ४७६  धर्मकृत ४७७  धर्मी ४७८  सत् ४७९  असत् ४८०  क्षरम् ।
४८२  अविज्ञाता ४८३  सहस्त्रांशुः ४८४  विधाता ४८५  कृतलक्षणः ॥
४८६  गभस्तनेमिः ४८७  सत्त्वस्थः ४८८  सिँहः ४८९  भूतमहेश्वरः ।
४९०  आदिदेवः ४९१  महादेवः ४९२  देवेशः ४९३  देवभृदगुरुः ॥
४९४  उत्तरः ४९५  गोपतिः 496  गोप्ता ४९७  ज्ञानगम्यः ४९८  पुरातनः ।
४९९  शरीरभूतभृत् ५००  भोक्ता ५०१  कपीन्द्र ५०२  भूरिदक्षिणः ॥ ६६

५०३ सोमपः ५०४ अमृतपः ५०५  सोमः ५०६  पुरुजित् ५०७  पुरुसत्तमः ।
५०८  विनयः ५०९  जयः ५१०  सत्यसन्धः ५११  दाशार्हः ५१२  सात्वतां पतिः ॥
५१३ जीवः ५१४  विनयितासाक्षी (असाक्षी) ५१५  मुकुन्दः ५१६  अमितविक्रमः ।
५१७  अम्भोनिधिः ५१८  अनन्तात्मा ५१९  महोदधिशयः ५२०  अन्तकः ॥
५२१  अजः ५२२  महार्हः ५२३  स्वाभाव्यः ५२४  जितामित्रः ५२५  प्रमोदनः ।
५२६  आनन्दः ५२७  नन्दनः ५२८  नन्दः (अनन्दः) ५२९  सत्यधर्मा ५३०  त्रिविक्रमः ॥
५३१  महर्षिः कपिलाचार्यं ५३२  कृतज्ञः ५३३  मेदिनीपतिः ।
५३४  त्रिपदः ५३५  त्रिदशाध्यक्षः ५३६  महाश्रृङ्गः ५३७  कृतान्तकृत् ॥
५३८  महावराहः ५३९  गोविन्दः ५४०  सुषेणः ५४१  कनकाङ्गदी ।
५४२  गुह्यः ५४३  गभीरः ५४४  गहनः ५४५  गुप्तः ५४६  चक्रगदाधरः ॥ ७१

५४७  वेधाः ५४८  स्वाङ्गः ५४९  अजितः ५५०  कृष्णः ५५१  दृढः ५५२  सङ्कर्षणोऽच्युतः ।
५५३  वरुणः ५५४  वारुणः ५५५  वृक्षः ५५६  पुष्कराक्षः ५५७  महामनाः ॥
५५८  भगवान् ५५९  भगहा ५६०  आनन्दी ५६१  वनमाली ५६२  हलायुधः ।
५६३  आदित्यः ५६४  ज्योतिरादित्यः ५६५  सहिष्णुः ५६६  गतिसत्तमः ॥
५६७  सुधन्वा ५६८  खण्डपरशुः (अखण्डपरशुः) ५६९  दारुणः ५७०  द्रविणप्रदः ।
५७१  दिवःस्पृक ५७२  सर्वदृग्व्यासः ५७३  वाचस्पिरयोनिजः (वाचस्पतिः अयोनिजः) ॥ 
५७४  त्रिसामा ५७५  सामगः ५७६  साम ५७७  निर्वाणम् ५७८  भेषजम् ५७९  भिषक् ।
५८०  सन्यासकृत ५८१  शमः ५८२  शान्तः ५८३  निष्ठा ५८४ शान्तिः ५८५  परायणम् ॥
५८६  शुभाङ्गः ५८७  शान्तिदः ५८८  स्त्रष्टा 589 कुमुदः 590 कुवलेशयः ।
५९१  गोहितः ५९२  गोपतिः ५९३  गोप्ता ५९४  वृषभाक्षः ५९५  वृषप्रियः ॥
५९६  अनिवर्ती ५९७  निवृत्तात्मा ५९८  सङ्क्षेप्ता ५९९  क्षेमकृत् ६००  शिवः ।
६०१ श्रीवत्सवक्षा ६०२  श्रीवासः ६०३  श्रीपतिः ६०४  श्रीमतां वरः ॥ ७७ ॥
६०५  श्रीदः ६०६  श्रीशः ६०७  श्रीनिवासः ६०८  श्रीनिधिः ६०९  श्रीविभावनः ।
६१०  श्रीधरः ६११  श्रीकरः ६१२  श्रेयः ६१३  श्रीमान् ६१४  लोकत्रयाश्रयः ॥
६१५  स्वक्षः ६१६  स्वङ्गः ६१७  शतानन्दः ६१८  नन्दिः ६१९  ज्योतिर्गणेश्वरः ।
६२०  विजितात्मा ६२१  अविधेयात्मा ६२२  सत्कीर्तिः ६२३   छिन्नसंशयः ॥  
६२४  उदीर्णः ६२५  सर्वतश्चक्षुः ६२६  अनीशः ६२७  शाश्वतस्थिरः ।
६२८  भूशयः ६२९  भूषणः ६३०  भूतिः ६३१  विशोकः ६३२  शोकनाशनः ॥
६३३  अर्चिष्मान् ६३४  अर्चितः ६३५  कुम्भः ६३६  विशुद्धात्मा ६३७  विशोधनः ।
६३८  अनिरुद्धः ६३९  अप्रतिरथः ६४०  प्रद्युम्नः ६४१  अमितविक्रमः ॥
६४२  कालनेमिनिहा ६४३  वीरः 644 शौरिः 645 शूरजनेश्वरः ।
646 त्रिलोकात्मा ६४७  त्रिलोकेशः ६४८  केशवः ६४९  केशिहा ६५०  हरिः ॥ ८२ ॥
६५१  कामदेवः ६५२  कामपालः ६५३  कामी ६५४  कान्तः ६५५  कृतागमः ।
६५६  अनिर्देश्यवपुः ६५७  विष्णुः ६५८  वीरः ६५९  अनन्तः ६६०  धनञ्जयः ॥
६६१  ब्रहण्यः ६६२  ब्रह्मकृत् ६६३  ब्रह्मा ६६४  ब्रह्म ६६५  ब्रह्मविवर्धनः ।
६६६  ब्रह्मवित् ६६७  ब्राह्मणः ६६८  ब्रह्मी ६६९  ब्रह्मज्ञः ६७०  ब्राह्मणप्रियः ॥
६७१  महाक्रमः ६७२  महाकर्मा ६७३  महातेजाः ६७४  महोरगः ।
६७५  महाक्रतुः ६७६  महायज्वा ६७७  महायज्ञः ६७८  महाहविः ॥
६७९  स्तव्यः ६८०  स्तव्यप्रियः ६८१  स्तोत्रम् ६८२  स्तुतिः ६८३  स्तोता ६८४  रणप्रियः ।
६८५  पूर्णः ६८६  पूरयिता ६८७  पुण्यः ६८८  पुण्यकीर्तिः ६८९  अनामयः ॥
६९०  मनोजवः ६९१  तीर्थकरः ६९२  वसुरेताः ६९३  वसुप्रदः ।
६९४  वसुप्रदः ६९५  वासुदेवः ६९६  वसुः ६९७  वसुमनाः ६९८  हविः ॥
६९९  सद्गतिः ७००  सत्कृतिः ७०१  सत्ता ७०२  सद्भूतिः ७०३  सत्परायणः ।
७०४  शूरसेनः ७०५  यदुश्रेष्ठः ७०६  सन्निवासः ७०७  सुयामुनः ॥ ८८ ॥
७०८  भूतावासः ७०९  वासुदेवः ७१०  सर्वासुनिलयः ७११  अनलः ।
७१२  दर्पहा ७१३  दर्पदः ७१४  दृप्तः ७१५  दुर्धरः अथ ७१६  अपराजितः ॥
७१७  विश्वमूर्तिः ७१८  महामूर्तिः ७१९  दीप्तमूर्तिः ७२०  अमूर्तिमान ।
७२१  अनेकमूर्तिः ७२२  अव्यक्तः ७२३  शतमूर्तिः ७२४  शताननः ॥ ९० ॥

७२५  एकः ७२६  नैकः ७२७  सवः ७२८  कः ७२९  किम् ७३०  यत् ७३१  तत् ७३१  पदमनुत्तमम् ।
७३३  लोकबन्धुः ७३४  लोकनाथः ७३५  माधवः ७३६  भक्तवत्सलः ॥
७३७  सुवर्णवर्णः ७३८  हेमाङ्गः ७३९  वराङ्गः ७४०  चन्दनाङ्गदी ।
७४१  वीरहा ७४२  विषमः ७४३  शून्यः ७४४  घृताशीः ७४५  अचलः ७४६  चलः ॥
७४७  अमानी ७४८  मानदः ७४९  मान्यः ७५०  लोकस्वामी ७५१  त्रिलोकधृक ।
७५२  सुमेधाः ७५३  मेधजः ७५४  धन्यः ७५५  सत्यमेधाः ७५६  धराधरः ॥
७५७  तेजोवृषः ७५८  द्युतिधरः ७५९  सर्वशस्त्रभृतां वरः ।
७६०  प्रग्रहः ७६१  निग्रहः ७६२  व्यग्रः ७६३  नैकश्रृङ्गः ७६४  गदाग्रजः ॥
७६५  चतुर्मूर्तिः ७६६  चतुर्बाहुः ७६७  चतुर्व्यूहः ७६८  चतुर्गतिः ।
७६९  चतुरात्मा ७७०  चतुर्भावः ७७१  चतुर्वेदवित् ७७२  एकपात् ॥ ९५ ॥
७७३  समावर्तः ७७४  अनिवृत्तात्मा (निवृत्तात्मा) ७७५  दुर्जयः ७७६  दुरतिक्रमः ।
७७७  दुर्लभः ७७८  दुर्गमः ७७९  दुर्गः ७८०  दुरावासः ७८१  दुरारिहा ॥
७८२  शुभाङ्गः ७८३  लोकसारङ्गः ७८४  सुतन्तुः ७८५  तन्तुवर्धनः ।
७८६  इन्द्रकर्मा ७८७  महाकर्मा ७८८  कृतकर्मा ७८९  कृतागमः ॥
७९०  उद्भवः ७९१  सुन्दरः ७९२  सुन्दः ७९३  रत्ननाभः ७९४  सुलोचनः ।
७९५  अर्कः ७९६  वाजसनः ७९७  श्रृङ्गी ७९८  जयन्तः ७९९  सर्वविज्जयी ॥ ९८ ॥
८००  सुवर्णबिन्दुः ८०१  अक्षोभ्यः ८०२  सर्ववागीश्वरेश्वर ।
८०३  महाह्रदः ८०४  महागर्तः ८०५  महाभूतः ८०६  महानिधिः ॥ ९९ ॥
८०७  कुमुदः ८०८  कुन्दरः ८०९  कुन्दः ८१०  पर्जन्यः ८११  पावनः ८१२  अनिलः ।
८१३  अमृताशः ८१४  अमृतवपुः ८१५  सर्वज्ञः ८१६  सर्वतोमुखः ॥ १००  ॥
८१७  सुलभः ८१८  सुव्रतः ८१९  सिद्धः ८२०  शत्रुजित् ८२१  शत्रुतापनः ।
८२२  न्यग्रोधः ८२३  उदुम्बरः ८२४  अश्वत्थः ८२५  चाणूरान्ध्रनिषूदनः ॥ १०१ ॥
८२६  सहस्त्रार्चिः ८२७  सप्तजिह्वः ८२८  सप्तैधाः ८२९  सप्तवाहनः ।
८३०  अमूर्तिः ८३१  अनघः ८३२  अचिन्त्यः ८३३  भयकृत् ८३४  भयनाशनः ॥
८३५  अणुः ८३६  बृहत् ८३७  कृशः ८३८  स्थूलः ८३९  गुणभृत् ८४०  निर्गुणः ८४१  महान् ।
८४२  अधृतः ८४३  स्वधृतः ८४४  स्वास्यः ८४५  प्राग्वंशः ८४६  वंशवर्धनः ॥
८४७  भारभृत् ८४८  कथितः ८४९  योगी ८५०  योगीशः ८५१  सर्वकामदः ।
८५२  आश्रमः ८५३  श्रमणः ८५४  क्षामः ८५५  सुपर्णः ८५६  वायुवाहनः ॥
८५७  धनुर्धरः ८५८  धनुर्वेदः ८५९  दण्डः ८६०  दमयिता ८६१  दमः ।
८६२  अपराजितः ८६३  सर्वसहः ८६४  नियन्ता ८६५  अनियमः (नियमः) ८६६  अयमः (यमः) ॥ १०५ ॥
८६७  सत्त्ववान् ८६८  सात्त्विकः ८६९  सत्यः ८७०  सत्यधर्मपरायणः ।
८७१  अभिप्रायः ८७२  प्रियार्हः ८७३  अर्हः ८७४  प्रियकृत् ८७५  प्रीतिवर्धनः ॥
८७६  विहायसगतिः ८७७  ज्योतिः ८७८  सुरुचिः ८७९  हुतभुक् ८८०  विभुः ।
८८१  रविः ८८२  विरोचनः ८८३  सूर्यः ८८४  सविता ८८५  रविलोचनः ॥
८८६  अनन्तः ८८७  हुतभुक् ८८८  भोक्ता ८८९  सुखदः (असुखदः) ८९०  नैकजः ८९१  अग्रजः ।
८९२  अनिर्विण्णः ८९३  सदामर्षी ८९४  लोकाधिष्ठानम् ८९५  अद्भुतः ॥ १०८ ॥
८९६  सनात् ८९७  सनातनतमः ८९८  कपिलः ८९९  कपिः ९००  अप्ययः ।
९०१  स्वस्तिदः ९०२  स्वस्तिकृत ९०३  स्वस्ति ९०४  स्वस्तिभुक् ९०५  स्वस्तिदक्षिणः ॥ १०९ ॥
९०६  अरौद्रः ९०७  कुण्डली ९०८  चक्री ९०९  विक्रमी ९१०  उर्जितशासनः ।
९११  शब्दातिगः ९१२  शब्दसहः ९१३  शिशिरः ९१४  शर्वरीकरः ॥ ११० ॥
९१५  अक्रूरः ९१६  पेशलः ९१७  दक्षः ९१८  दक्षिणः ९१९  क्षमिणां वरः ।
९२०  विद्वत्तमः ९२१  वीतभयः ९२२  पुण्यश्रवणकीर्तनः ॥
९२३  उत्तारणः ९२४  दुष्कृतिहा ९२५  पुण्यः ९२६  दुःस्वप्ननाशनः ।
९२७  वीरहा ९२८  रक्षणः ९२९  सन्तः ९३०  जीवनः ९३१  पर्यवस्थितः ॥
९३२  अनन्तरुपः ९३३  अनन्तश्रीः ९३४  जितमन्युः ९३५  भयापहः ।
९३६  चतुरश्रः ९३७  गभीरात्मा ९३८  विदिशः ९३९  व्यादिशः ९४०  दिशः ॥
९४१  अनादिः ९४२  भूर्भूवः ९४३  लक्ष्मीः ९४४  सुवीरः ९४५  रुचिराङ्गदः ।
९४६  जननः ९४७  जनजन्मादिः ९४८  भीमः ९४९  भीमपराक्रमः ॥
९५०  आधारनिलयः ९५१  अधाता (धाता) ९५२  पुष्पहासः ९५३  प्रजागरः ।
९५४  ऊर्ध्वगः ९५५  सत्पथाचारः ९५६  प्राणदः ९५७  प्रणवः ९५८  पणः ॥
९५९  प्रमाणम् ९६०  प्राणनिलयः ९६१  प्राणभृत् ९६२  प्राणजीवनः ।
९६३  तत्त्वम् ९६४  तत्त्ववित् ९६५  एकात्मा ९६६  जन्ममृत्युजरातिगः ॥
९६७  भूर्भुवःस्वस्तरुः ९६८  तारः ९६९  सविता ९७०  प्रपितामहः ।
९७१  यज्ञः ९७२  यज्ञपतिः ९७३  यज्वा ९७४  यज्ञाङ्गः ९७५  यज्ञवाहनः ॥
९७६  यज्ञभृत ९७७  यज्ञकृत ९७८  यज्ञी ९७९  यज्ञभुक् ९८०  यज्ञसाधनः ।
९८१  यज्ञान्तकृत ९८२  यज्ञगुह्यम ९८३  अन्नम् ९८४  अन्नादः एव च ॥
९८५  आत्मयोनिः ९८६  स्वयंजातः ९८७  वैखानः ९८८  सामगायनः ।
९८९  देवकीनन्दनः ९९०  स्त्रष्टा ९९१  क्षितीशः ९९२  पापनाशनः ॥ ११९ ॥

९९३  शङ्खभृत् ९९४  नन्दकी ९९५  चक्री ९९६  शार्ङ्गधन्वा ९९७  गदाधरः ।
९९८  रथाङ्गपाणिः ९९९  अक्षोभ्यः १०००  सर्वप्रहरणायुधः ॥
सर्वप्रहरणायुधः ॐ नमः ॥ १२० ॥
'एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥'

'अतसीपुष्पसङ्काशं
पीतवाससमुच्युतम् ।
ये नमस्यन्ति गोविन्दं
न तेषां विद्यते भयम् ॥'

'लोकत्रयाधिपतिमप्रतिमप्रभाव-
मीषत् प्रणम्य शिरसा प्रभविष्णुमीशम् ।
जन्मान्तरप्रलयकल्पसहस्त्रज  त-
माशु प्रशान्तिमुपयाति नरस्य पापम् ॥' १२० ॥
इति नाम्नां दशमं शतं विवृतम् ।
~~***~~
 
इति इदम् कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नाम् सहस्त्रम् दिव्यानाम् अशेषेण प्रकीर्तितम् ॥ १२१ ॥
य इदम् श्रृणुयात् नित्यम् यः च अपि परिकीर्तयेत् ।
न अशुभम् प्राप्नुयात् किञ्चित् सः अमुत्र इह च मानवः ॥ १२२
वेदान्तगः ब्राह्मणः स्यात् क्षत्रियः विजयी भवेत् ।
वैश्यः धनसमृद्धः स्यात् शूद्रः सुखम् अवाप्नुयात् ॥ १२३ ॥
धर्मार्थी प्राप्नुयात धर्मम् अर्थार्थी च अर्थम् आप्नुयात् ।
कामान् अवाप्नुयात् कामी प्रजार्थी च आप्नुयात् प्रजाम् ॥ १२४ ॥
भक्तिमान् यः सदा उच्थाय शुचिः तदगतमानसः ।
सहस्त्रम् वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेत् ॥ १२५ ॥
यशः प्राप्नोति विपुलम् ज्ञातिप्राधान्यम् एव च ।
अचलाम् श्रियम् आप्नोति श्रेयः प्राप्नोति अनुत्तमम् ॥ १२६ ॥
न भयम् क्वचित् आप्नोति वीर्यम् तेजः च विन्दति ।
भवति अरोगः द्युतिमान् बलरुपगुणान्वितः ॥ १२७ ॥
रोगार्तः मुच्यते रोगात् बद्धः मुच्येत बन्धनात् ।
भयात् मुच्यते भीतः तु मुच्येत आपन्नः आपदः ॥ १२८ ॥
दुर्गाणि अतितरति आशु पुरुषः पुरुषोत्तमम् ।
स्तुवन् नामसहस्त्रेण नित्यम् भक्तिसमन्वितः ॥ १२९ ॥
वासुदेवाश्रयः मर्त्यः वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३० ॥
न वासुदेवभक्तानाम् अशुभम् विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयम् न एव उपजायते ॥ १३१ ॥
इमम् स्तवम् अधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येत आत्मसुखक्षान्ति श्रीधृतिस्मृतिकीर्तिभिः ॥ १३२ ॥
न क्रोधः न च मात्सर्यम् न लोभः नाशुभा मतिः ।
भवन्ति कृतपुण्यानाम् भक्तानाम् पुरुषोत्तमे ॥ १३३ ॥
द्यौः सचन्द्रार्कनक्षत्रा खम् दिशः भूः महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३४ ॥
ससुरासुरगन्धर्वम् सयक्षोरगराक्षसम् ।
जगत् वशे वर्तते इदम् कृष्णस्य सचराचरम् ॥ १३५ ॥
इन्द्रियाणि मनः बुद्धिः सत्त्वम् तेजः बलम् धृतिः ।
वासुदेवात्मकानि आहुः क्षेत्रम् क्षेत्रज्ञः एव च ॥ १३६ ॥
सर्वागमानाम् आचारः प्रथमम् परिकल्पते ।
आचारप्रभवः धर्मः धर्मस्य प्रभुः अच्युतः ॥ १३७ ॥
ऋषयः पितरः देवाः महाभूतानि धातवः ।
जङ्गमाजङ्गमम् च इदम् जगत् नारायणोद्भवम् ॥ १३८ ॥
योगः ज्ञानम् तथा सांख्यम् विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानम् एतत् सर्वम् जनार्दनात् ॥ १३९ ॥
एकः विष्णुः महद्भूतम् पूथग्भूतानि अनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुक् अव्ययः ॥ १४० ॥
इमम् स्तवम् भगवतः विष्णोः व्यासेन कीर्तितम् ।
पठेत् यः इच्छेत् पुरुषः श्रेयः प्राप्तुम् सुखानि च ॥ १४१ ॥
विश्वेश्वरम् अजम्  देवम्  जगतः प्रभवाप्ययम् ।
भजन्ति ये  पुष्कराक्षम् न ते  यान्ति  पराभवम् ॥
'प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्-विष्णोः सम्पूर्णँ स्यादिति श्रुतिः ॥'
‎'आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
तथा चेद् विश्वकर्तारं को न मुच्येत बन्धनात् ॥'
(गरुड॰ पु॰ २३० । ५०)
इति व्यासवचनम् ॥ १४२ ॥
सहस्त्रनामसम्बन्धिव्याख्या सर्वसुखावहा ।
श्रुतिस्मृतिन्यायमूला रचिता हरिपादयोः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्य-
पादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ विष्णु-सहस्त्रामस्तोत्रभाष्यं सम्पूर्णम् ॥
~~**~~

 
ॐ नमो भगवते वासुदेवाय ।
ॐ नमो नारायणाय नमः ।
मातेश्वरी जगदेश्वरी अम्बे जगदम्बे गौरी नारायणी नमोऽस्तुते ।
ॐ ब्रह्म शिवाय नमः शिवाय सदा शिवाय ।।
२२ मार्च २०१२ at १०:२६ ·
निर्मल भाई आपका साथ बने रहने के लिए अनेकोँ आभार ..
२२ मार्च २०१२ at १०:२८ ·
सभी मित्रोँ व उनके परिवारोँ के शुभ मंगल हेतु सम्प्रेषित .. ॐ ..
२२ मार्च २०१२ at १०:३०
ॐ नमो भगवते वासुदेवाय ।
ॐ नमो नारायणाय नमः ।
मातेश्वरी जगदेश्वरी अम्बे जगदम्बे गौरी नारायणी नमोऽस्तुते ।
ॐ ब्रह्म शिवाय नमः शिवाय सदा शिवाय ।।...............कर्पुर गौरमकरुना अवतारं संसार सरम भुजगेन्द्र हारम, सदा व् सन्तं हृदय रविंदे भवन भवानी सहितं नमामि. ....नमः पारपते हर हर महादेव !!!!!!!!!!!!
२२ मार्च २०१२ at ११:०९








Wednesday, May 25, 2011






कौसल्या सुप्रजा रामा पूर्वा संध्या प्रवर्तते |

उत्तिष्ठ नरशार्दुला कर्तव्यं दैवमाह्निकम || १



उत्तिष्ठ उत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वजा |

उत्तिष्ठ कमलाकांता त्रैलोक्यं मंगलम कुरु || २



मतसासमस्तजगतंमधुकैटभारे:

वक्षोविहारिणी मनोहर दिव्यमूर्ते |

श्रीस्वामिनीश्रिता जनप्रियदानशीले

श्रीवेंकटेश दयिते तव सुप्रभातम || ३



तव सुप्रभातम अरविन्दलोचने

भवतु प्रसन्नमुख चन्द्रमंडले |

विधिशंकरेन्द्र वनिताभिरर्चिते

वृषशैलानाथ दयितेदयानिधे || ४



अत्रयादी सप्तऋषय समुपास्यसंध्याम

आकाशसिन्धु कमलानि मनोहारणी |

अद्य पादायुग्मअर्चयितुम प्रपन्ना:

शेषाद्रिशेखर विभो तव सुप्रभातम || ५



पंचाननाब्जभाव षणमुखा वासवाद्य:

त्रयविक्रमादीचरितं विबुधा: स्तुवन्ति |

भाषापति: पठति वासरा शुद्धिमारात

शेषाद्रिशेखर विभो तव सुप्रभातम || ६



इष्ट प्रफुल्ल सरसीरुह नारिकेला

पुगाद्रुमादि सुमनोहर पल्लिकानाम ||

आवाती मंदमणिलस्साहा दिव्यगन्धै:

शेषाद्रिशेखर विभो तव सुप्रभातम || ७



उन्मिल्या नेत्रयुग्ममुत्तमा पंचरस्था:

पात्रा वशिष्टकदलिफला पायसानी |

भुक्त्वा सलिलामथा केलिशुखा: पठन्ति

शेषाद्रिशेखर विभो तव सुप्रभातम || ८



तंत्री प्रकर्ष मधुरसवनाय विपंच्या

गायत्यंतचरितं तव नारदोस्पि |

भाषा समग्रंसकृत कराचारा रम्यं

शेषाद्रिशेखर विभो तव सुप्रभातम || ९



भृंगावली च मकरंद रसानुविद्धा

जनकारागिता सेवनाया निनादैस्सहा |

निरयात्युपंत सरसि कमलोदरेभ्य:

शेषाद्रिशेखर विभो तव सुप्रभातम || १०



योषागणेन वरदाध्नी विमथ्यमाने

गोशालायेशु दधिमंथन तीव्रघोष: |

रोषातकलिम विदधाते ककुभाश्चा कुम्भा:

शेषाद्रिशेखर विभो तव सुप्रभातम || ११



पद्मेषा मित्र शतपत्र गतालीवर्ग:

हरतुम श्रियम कुवलयस्य निजअंग गलकशम्य |

भेरी निनादामिवा बिभ्रती तिव्रनादम

शेषाद्रिशेखर विभो तव सुप्रभातम || १२



श्रीमननाभिष्ट वरदाखिला लोक बंधो

श्रीश्रीनिवासा जगदैका दयैका सिंधो |

श्रीदेवता गृहा भुजअंतरा दिव्यमूर्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १३



श्रीस्वामी पुषकरि निकासsप्लव निर्मलांगा:

श्रेयोस्रधिनो हराविरिंज च सनंदन अद्य: ||

द्वारे वसन्ति वरवेत्र हतोत्तमांगा:

श्रीवेंकटाचलपते तव सुप्रभातम || १४



श्रीशेषशैला गरुदाचला वेंकटाद्री

नारायणाद्री वृषभाद्री वृषाद्री मुख्यम |

अख्यम त्वदीय वसतेरSनिषम वदन्ति

श्रीवेंकटाचलपते तव सुप्रभातम || १५



सेवापरा: शिवा सुरेशा कृषाणु धर्मा

रक्षोसम्बुनाथा पवामना धनाधिनाथा: |

बद्धंजलि प्रविलासन निजशिरषा देशा:

श्रीवेंकटाचलपते तव सुप्रभातम || १६



धतिशु ते विहगराजा मृगाधिराजा

नागाधिराजा गजराजा हयाधिराजा: |

स्वस्वाधिकारा महिमाधिका मर्थयन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १७



सूर्येंदु भौमा बुधावाकपति काव्य सौरि

स्वरभानु केतु द्विशत.परिशतप्रधाना: |

त्वददासदासा चरमावधिदासदासा:

श्रीवेंकटाचलपते तव सुप्रभातम || १८



त्वतपादा धूलि भरिता स्फुरितोत्तमांगा:

स्वर्गापवर्गा निरपेक्ष निजअंतरंगा: |

कल्पागमाकलानायास्स्कुलातम लभन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १९



त्वद गोपुराग्रशिखरानी निरीक्षमाना:

स्वर्गापवर्गा पदविम परमम् श्रयंता: |

मर्त्या मनुष्यभुवने मतिमाश्रयन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || २०



श्रीभूमिनायका दयादिगुणामृताब्धे

देवादिदेवा जगदेका शरण्यमूर्ते |

श्रीमन अनंता गरुडादि भिरर्चितांघ्रे

श्रीवेंकटाचलपते तव सुप्रभातम || २१



श्रीपद्मनाभा पुरुषोत्तमा वासुदेवा

वैकुंठ माधवा जनार्दना चक्रपाणे |

श्रीवत्सचिह्न शरणागता पारिजाता

श्रीवेंकटाचलपते तव सुप्रभातम || २२



कन्दर्प दर्पहारा सुन्दर दिव्यमूर्ते

कांता कुचअम्बुरुहा कुदमला लोल दृष्टे |

कल्याण निर्मला गुणाकार दिव्य कीर्ते

श्रीवेंकटाचलपते तव सुप्रभातम || २३



मिनाकृते कामथा कोल नरसिंहवर्णिन

स्वामिन परषवथा तपोधना रामचंद्रा |

शेषामशराम यदुनंदना कलकिरूपा

श्रीवेंकटाचलपते तव सुप्रभातम || २४



इला लवंगा घनसार सुगंध तीर्थं

दिव्यं वियतसरिति हेमा घतेशु पूर्णम |

धृतवासद्य वैदिका शिखामनाया: प्रहरुष्ट:

श्रीवेंकटाचलपते तव सुप्रभातम || २५



भास्वनुदेती विकचानि सरोरूहानि

समपूरयन्ती निन्दै: ककुभो विहंगा: |

श्री वैष्णव: सततमर्थिता मंगलास्टे

धामश्रयान्ति तव वेंकट सुप्रभातम || २६



ब्रह्मादया: सुरवरा: समहरशयस्ते

सन्ता: सानन्दना मुखस्तव योगीवर्या: |

धामान्तिके तव हि मंगलावस्तुहस्ता:

श्रीवेंकटाचलपते तव सुप्रभातम || २७



लक्ष्मीनिवासा निरावाद्य गुणैका सिंधो

संसार सागर समुत्तरनैकसेतो |

वेदान्तवेद्य निजवैभवा भक्त भोग्या

श्रीवेंकटाचलपते तव सुप्रभातम || २८



* इत्थं वृषाचलपतेरिह सुप्रभातम

ये मानवा: प्रतिदिनम पठितुम प्रवृत्ता: |

तेषाम प्रभात समये स्मृतिरंगभाजाम

प्रज्ञां परार्थ सुलभाम परमाम प्रसूते || २९

Wednesday, November 24, 2010

श्री विष्णु सहस्त्रनाम !

ॐ गं गणपतये नम:


ॐ नमो नारायणाय नम:



सच्चिनंदरूपाय कृष्णायाक्लिष्टकारिणे | नमो वेदांतवेद्याय गुरवे बुद्धिसाक्षीणे ||



कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतं | वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिं ||



सहस्त्रमूर्ते: पुरुषोत्तमस्य सहस्त्रनेत्रानन पादबाहों: | सहस्त्रनाम्नां स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्तये ||



वैशाम्पायनो जन्मेजयमुवाच-



'श्रुत्वा धर्माण अशेषेण पावनानी च सर्वषा: | युधिष्ठिर: शांतनवं पुन: एव अभ्यभाषत: || १



किं एकं दैवतं लोके किं व अपि एकं परायणं | स्तुवन्त: कं कं अर्चन्त: प्राप्न्यु: मानव: शुभम || २



को धर्म: सर्वधर्माणाम भवत: परमो मत: | किं जपं मुच्यते जंतु: जन्मसंसारबंधनात || ३



जगतप्रभुं देवदेवं अनन्तं पुरषोत्तमं | स्तुवन नाम सहस्त्रेण पुरुष: सततोत्थिता: ||४



तमेव च अर्चयन नित्यं भक्त्या पुरुषं अव्ययं | ध्यायन स्तुवन नमस्यन च यजमान: तमेव च || ५



अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम | लोकाध्यक्षं स्तुवन नित्यं सर्वदु:खातिगो भवेत् || ६


ब्रह्मण्यं सर्व धर्मयज्ञं लोकानां कीर्तिवर्धनम | लोकनाथं महदभूतम सर्वभूतभवोदभवं || ७


एष मे सर्वधर्माणाम धर्मो अधिकतमो मत: | यद् भक्त्या पुण्डरीकाक्षं स्तवै: अर्चेत नर: सदा || ८



परमं यो महत तेज: परमं यो महत तप: | परमं यो महत ब्रह्म परमं य: परायणं || ९



पवित्रानां पवित्रं यो मंगलानां च मंगलं | दैवतं देवतानां च भूतानाम यो अव्यय: पिता || १०



यत: सर्वाणी भूतानि भवन्ति आदियुगागमे | यस्मिन च प्रलयं यान्ति पुनरेव युगक्षये || ११



तस्य लोकप्रधानस्य जगन्नाथस्य भूपते | विष्णो: नामसहस्त्रं मे शृणु पाप भायापहं || १२



यानी नामानि गौणानी विख्यातानी महात्मन: | ऋषिभि परिगीतानी तानि वक्ष्यामि भूतये || १३



ॐ १ विश्वं २ विष्णु:३ वषटकार: ४ भूतभव्यभवत्प्रभु:| ५ भूतकृत ६ भूतभृत ७ भाव: ८ भूतात्मा ९ भूतभावन:| १४



पूतात्मा परमात्मा च मुक्तानां परमा गति:| अव्यय: पुरुष: साक्षी क्षेत्रज्ञ अक्षर एव च|| १५



योगो योगविदां नेता प्रधान पुरुषेश्वर:| नारसिंहवपु: श्रीमान केशव:२४ पुरुषोत्तम:|| १६



सर्व: शर्व: शिव: स्थाणु: भूतादि: निधि: अव्यय: | सम्भव: भावन: भर्ता प्रभव: प्रभु: ईश्वर: || १७



स्वयंभू: शम्भू: आदित्य: पुष्कराक्ष: महास्वन:| अनादिनिधन: धाता विधाता ४५ धातुरुत्तम:|| १८



अप्रमेय: हृषिकेश: पद्मनाभ: अमरप्रभू:|| विश्वकर्मा मनु: त्वष्ठा स्थविष्ठ: ५४ स्थविर: ध्रुव:|| १९



अग्राह्य: शास्वत: कृष्ण: लोहिताक्ष: प्रतर्दन:| प्रभूत: त्रिककुब्धाम पवित्रं ६३ मंगलं परम || २०



ईशाण: प्राणदा: प्राण: ज्येष्ठ: श्रेष्ठ: प्रजापति:| हिरण्यगर्भ: भूगर्भ: माधव: ७३ मधुसूदन:|| २१



इश्वर: विक्रमी धन्वी मेधावी विक्रम: क्रम:| अनुत्तम: दुराधर्ष: कृतज्ञ: कृति: ८४ आत्मवान|| २२



सुरेश: शरणं शर्म विश्वरेता प्रजाभव:| अह: संवत्सर: व्याल: प्रत्यय: ९४ सर्वदर्शन:|| २३



अज: सर्वेश्वर: सिद्ध: सिद्धि: सर्वादि: १०० अच्युत:| वृषाकपि: अमेयात्मा सर्वयोगविनि:सृत:|| २४



वसु: वसुमना: सत्य: समात्मा सम्मित: सम: | अमोघ: पुण्डरीकाक्ष: वृषकर्मा वृषाकृति: || २५



रूद्र: बहुशिरा: बभ्रु: विश्वयोनी: शुचीश्रवा:| अमृत: शास्वतस्थाणु: वरारोह: १२२ महातप:|| २६



सर्वग: सर्ववित् भानु विष्वक्सेन जनार्दन:| वेद: वेदविद अव्यंग: वेदवित १३२ कवि:|| २७



लोकाध्यक्ष: सुराध्यक्ष: धर्माध्यक्ष: कृताकृत:| चतुरात्मा चतुर्व्यूह: चतुर्दृष्ट: १४० चतुर्भुज:||२८



भ्राजिष्णु: भोजनं भोक्ता सहिष्णु: जगदादिज:| अनघ: विजय: जेता विश्वयोनी: १५० पुनर्वसु:|| २९



उपेन्द्र: वामन: प्रांशु: अमोघ: शुचि: उर्जित:| अतीन्द्र: संग्रह: सर्ग: धृतात्मा नियम १६२ यम:|| ३०



वेद्य: वैद्य: सदायोगी वीरहा माधव: मधु:| अतीन्द्रिय: महामाय: महोत्साह: १७२ महाबल:|| ३१



महाबुद्धि: महावीर्य: महाशक्ति: महाद्युति:| अनिर्देश्यवपु: श्रीमान अमेयात्मा १८० महाद्रिध्रिक || ३२



महेश्वास: महीभर्ता श्रीनिवास: सतां गति:| अनिरुद्ध: सुरानन्द: गोविन्द: १८८ गोविंदाम पति:|| ३३



मरीचि: दमन: हंस: सुपर्ण: भुजगोत्तम:| हिरण्यनाभ: सुतपा: पद्मनाभ: १९७ प्रजापति:|| ३४


अमृत्यु: सर्वदृक २०० सिंह: सन्धाता संधिमान स्थिर:|| अज: दुर्मर्षण: शास्ता विश्रुतात्मा २०८ सुरारिहा|| ३५



गुरु: गुरुतम: धाम सत्य: सत्यपराक्रम:| निमिष: अनिमिष: स्त्रग्वी वाचस्पति २१७ उदारधी:|| ३६



अग्रणी: ग्रामणी: श्रीमान न्याय: नेता समीरण:| सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्ष: २२७ सहस्त्रपात|| ३७



आवर्तन: निवृत्तात्मा संवृत: संप्रमर्दन:| अह: संवर्तक: वह्नी: अनिल: २३५ धरनीधर:|| ३८



सुप्रसाद: प्रसन्नात्मा विश्वध्रिग विश्वभुक विभु:| सतकर्ता सत्कृत: साधू: जह्नु: नारायण: २४६ नर:|| ३९



असंख्येय: अप्रमेयात्मा विशिष्ट: २५० शिष्टकृत शुचि:| सिद्धार्थ: सिद्धसंकल्प: सिद्धिदा: सिद्धिसाधन:|| ४०



वृषाहि वृषभ: विष्णु : वृषपर्वा वृषोदर:| वर्धन: वर्धमान: च विविक्त: २६४ श्रुतिसागर:|| ४१



सुभुज: दुर्धर: वाग्मी महेंद्र: वसुद: वसु:| नैकरूप: बृहदरूप: शिपिविष्ट: २७४ प्रकाशन:|| ४२



ओजस्तेजोधुतिधर: प्रकाशात्म: प्रतापन:| ऋद्ध: स्पष्ट: अक्षर: मन्त्रचंद्रांशु भास्करद्युति:|| ४३



अमृतांश.शुद्भव: भानु: शशबिन्दु: सुरेश्वर:| औषधं जगत: सेतु: २८९ सत्यधर्मपराक्रम:|| ४४



भूतभव्य.भवन्नाथ: पवन: पावन: अनल:| कामहा कामकृत कान्त: काम: कामप्रद: २९९ प्रभु:|| ४५



३०० युगादिकृत युगावर्त: नैकमाय: महाशन:| अदृश्य: व्यक्तरूप: च सहस्त्रजित ३०७ अनंतजित || ४६



इष्ट: अविशिष्ट: शिष्ठेष्ट: शिखंडी नहुष: वृष:| क्रोधहा क्रोधकृतकर्ता विश्वबाहू: ३१७ महीधर:|| ४७



अच्युत: प्रथित: प्राण: प्राणदा: वासवानुज:| अपां निधि: अधिष्ठानम अप्रमत्त: ३२६ प्रतिष्ठित:|| ४८



स्कन्द: स्कन्दधर: धुर्य: वरद: वायुवाहन: | वासुदेव: बृहत् भानु: आदिदेव: ३३५ पुरंदर: || ४९



अशोक: तारण: तार: शूर: शौरी: जनेश्वर: | अनुकूल: शतावर्त: पद्मि ३४५ पद्मनिभेक्षण: || ५०



पद्मनाभ: अरविन्दाक्ष: पद्मगर्भ: शरीरभृत | महाऋद्धि: ऋद्ध: वृद्धात्मा महाक्ष: ३५४ गरुडाध्वज: || ५१



अतुल: शरभ: भीम: समयज्ञ: हविर्हरी: | सर्वलक्षणलक्षणयो लक्ष्मीवान ३६२ समितिंजय: || ५२



विक्षर: रोहित: मार्ग: हेतु: दामोदर: सह: | महीधर: महाभाग: वेगवान ३७२ अमिताशन: || ५३



उद्भव: क्षोणभो: देव: श्रीगर्भ: परमेश्वर: | करणं कारणं कर्ता विकर्ता गहन: ३८३ गुह्य: || ५४



व्यवसाय: व्यवस्थान: संस्थान: स्थानद: ध्रुव: |परिद्धि: परमस्पष्ट: तुष्ट: पुष्ट: ३९३ शुभेक्षण: || ५५



राम: विराम: विरत: मार्ग: नेय: अनय: ४०० अनय: | वीर: शक्तिमतां-श्रेष्ठ: धर्म: धर्मविद्युत्तम:|| ५६



वैकुण्ठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु: | हिरण्यगर्भ: शत्रुघ्न: व्याप्त: वायु: ४१५ अधोक्षज: || ५७



ऋतु: सुदर्शन: काल: परमेष्ठी परिग्रह: | उग्र: संवत्सर: दक्ष: विश्राम: ४२५ विश्वदक्षिण: || ५८



विस्तार: स्थावरस्थाणु: प्रमाणं बीजंव्ययं | अर्थ: अनर्थ: महाकोश: महाभोग: ४३४ महाधन: || ५९



अनिर्विण: स्थविष्ठ: अभू: धर्मयूप: महामख: | नक्षत्रनेमी: नक्षत्री क्षम: क्षाम: ४४४ समीहन: || ६०



यज्ञ: इज्य: महेज्य: च क्रतु: सत्रं सतांगति: | सर्वदर्शी विमुक्तात्मा सर्वज्ञ: ४५४ ज्ञानमुत्तमम || ६१



सुव्रत: सुमुख: सूक्ष्म: सुघोष: सुखद: सुह्यत | मनोहर: जितक्रोध: वीरबाहू: ४६४ विदारण: || ६२



स्वपन: स्ववश: व्यापी नैकात्मा नैक-कर्मकृत | वत्सर: वत्सल: वत्सी रत्नगर्भ: ४७४ धनेश्वर: || ६३



धर्मगुप धर्मकृत धर्मी सत असत क्षरम अक्षरम | अविज्ञाता सहस्त्रान्शु: विधाता ४८५ कृतलक्षण: || ६४



गभस्तिनेमी: सत्वस्थ: सिंह: भूतमहेश्वर: | आदिदेव: महादेव: देवेश: ४९३ देवभृदगुरु: || ६५



उत्तर: गोपति: गोप्ता: ज्ञानगम्य: पुरातन: | शरीरभूतभृत ५०० भोक्ता: कपीन्द्र: भूरीदक्षिण: || ६६



सोमप: अमृतप: सोम: पुरुजित पुरुसत्तम: | विनय: जय: सत्यसंध: दाशार्हा: ५१२ सात्वतां पति: || ६७



जीव: विनयितासाक्षी (असाक्षी) मुकुंद: अमितविक्रम: | अम्भोनिधि: अनंतात्मा महोदधिशय: ५२० अन्तक: || ६८



अज: महार्ह: स्वाभाव्य: जितामित्र: प्रमोदन: | आनंद: नंदन: नन्द: सत्यधर्म ५३० त्रिविक्रम: || ६९



महर्षि: कपिलाचार्य: कृतज्ञ: मेदिनिपति: | त्रिपद: त्रि दशाध्यक्ष: महाश्रृंग: ५३७ कृतांतकृत || ७०



महावारह: गोविन्द: सुषेण: कनाकांगदी | गुह्य: गभीर: गहन: गुप्त: ५४६ चक्रगदाधर: || ७१



वेधा: स्वांग: अजित: कृष्ण: दृढ: संकर्षणोच्युत: | वरुण: वारुण: वृक्ष: पुष्कराक्ष: ५५७ महामना: || ७२



भगवान भगहा आनंदी वनमाली हलायुध: | आदित्य: ज्योतिरादित्य: सहिष्णु: ५६६ गतिसत्तम: || ७३



सुधन्वा अखंडपरशु: दारुण: द्रविणप्रद: || दिव:स्पृक सर्वद्रिगव्यास: ५७३ वाचास्पतिरयोनिज:|| ७४



त्रिसामा सामग: साम निर्वाणम भेषजम भिषक | संन्यासकृत शम: शांत: निष्ठा: शान्ति: परायणम || ७५



शुभांग: शांतिद: स्त्रिष्ट: कुमुद: कुवलेषय: | गोहित: गोपति: गोप्ता वृषभाक्ष: ५९५ वृषप्रिय: || ७६



अनिर्वर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत ६०० शिव: | श्रीवत्सवक्ष: श्रीवास: श्रीपति: ६०४ श्रीमतां वर: || ७७



श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: | श्रीधर: श्रीकर: श्रेय: श्रीमान ६१४ लोकत्रयाश्रय: || ७८



स्वक्ष: स्वंग: शतानंद: नंदी: ज्योतिगणेश्वर: | विजितात्मा अविधेयात्मा सत्कीर्ति: ६२३ छिन्नसंशय: || ७९



उदीर्ण: सर्वतचक्षु: अनीष: शास्वतस्थिर: | भूषय: भूति: विशोक: ६३२ शोकनाशन: || ८०



अचिर्षमान अर्चित: कुम्भ: विशुद्धात्मा विशोधन: | अनिरुद्ध: अप्रतिरथ: प्रद्युम्न: ६४१ अमितविक्रम: || ८१



कालनेमिनिहा वीर: शौरी: शूरजनेश्वर: | त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा ६५० हरी: || ८२



कामदेव: काम्पल: कामी कान्त: कृतागम: || अनिर्देश्यवपु: विष्णु: वीर: अनंत: ६६० धनञ्जय: || ८३



ब्रह्मणि: ब्रह्मकृत ब्रह्मा ब्रह्म ब्रह्मविवर्धन: | ब्रह्मवित ब्राह्मण : ब्रह्मी: ब्रह्मज्ञ: ६७० ब्रह्मणप्रिय: || ८४



महाक्रम: महाकर्मा महातेजा: महोरग: | महाकृतु: महायज्वा महायज्ञ: ६७८ महाहवि: || ८५



स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रिय: | पूर्ण: पूरयिता पुण्य: पुण्यकीर्ति: ६८९ अनामय: || ८६



मनोजव: तीर्थकर: वसुरेता: वसुप्रद:| वसुप्रदा: वासुदेव: वसु: वसुमना: ६९८ हवि: || ८७



सदगति: ७०० सतकृति: सत्ता सदभूति: सत्यपरायण: | शूरसेन: यदुश्रेष्ट: सन्निवास: सुयामुन: || ८८



भूतावास: वासुदेव: सर्वसुनिलया: अनल: | दर्पहा: दर्पद: दृप्त: दुरधर: अथ ७१६ अपराजित: || ८९



विश्वमूर्ति: महामूर्ति: दीप्तमूर्ती: अमूर्तीमान | अनेकमूर्ती: अव्यक्त: शतमूर्ती: ७२४ शतानन: || ९०



एक: नैक: सव: क: किम यत तत पद्मनुत्त्मम | लोकबन्धु: लोकनाथ: माधव: ७३६ भक्तवत्सल: || ९१



सुवर्णवर्ण: हेमांग: वरांग: चन्दनांगदी | वीरहा विषम: शून्य: घ्रिताशी अचल: ७४६ चल: || ९२



अमानी मानद: मान्य: लोकस्वामी त्रिलोकधृक | सुमेधा: मेधज: धन्य: सत्यमेधा: ७५६ धराधर: || ९३



तेजोवृष: द्युतिधर: सर्वशस्त्रभृतां वर: | प्रग्रह: निग्रह: व्यग्र: नैकश्रृंग: ७६४ गदाग्रज: || ९४



चतुर्मूर्ति: चतुर्बाहू: चतुर्व्यूह: चतुर्गति: | चतुरात्मा चतुर्भाव: चतुर्वेद.वित् ७७२ एकपात || ९५



समावर्त: अनिवृत्तात्मा दुर्जय: दुरतिक्रम: | दुर्लभ: दुर्गम: दुर्ग: दुरावास: ७८१ दुरारिहा || ९६



शुभांग: लोकसारंग: सुतन्तु: तंतुवर्धन: | इन्द्रकर्म: महाकर्म: कृतकर्मा ७८९ कृतागम: || ९७



उद्भव: सुन्दर: सुन्द: रत्ननाभ: सुलोचन: | अर्क: वाजसन: श्रृंगी जयंत: ७९९ सर्वविज्जयी || ९८



सुवर्णबिंदु अक्षोभ्य: सर्ववागीश्वरेश्वर: | महाहृद: महागर्त: महाभूत: महानिधि: || ९९



कुमुद: कुंदर: कुंद: पर्जन्य: पावन: अनिल: | अमृताश: अमृतवपु: सर्वज्ञ: ८१६ सर्वतोमुख: || १००



सुलभ: सुव्रत: सिद्ध: शत्रुजित शत्रुतापन: | न्यग्रोध: उदुम्बर: अश्व्थ: ८२५ चाणुरान्ध्रनिशूदन: || १०१



सहस्त्रार्ची: सप्तजिह्वा: सप्तैधा: सप्तवाहन: | अमूर्ति: अनघ: अचिन्त्य: भयकृत ८३४ भयनाशन: || १०२



अणु: बृहत्कृश: स्थूल: गुणभृत निर्गुण: महान | अधृत: स्वधृत: स्वास्य: प्रागवंश: ८४६ वंशवर्धन: || १०३



भारभृत कथित: योगी योगीश: सर्वकामद: | आश्रम: श्रमण: क्षाम: सुपर्ण: ८५६ वायुवाहन: || १०४



धनुर्धर: धनुर्वेद: दंड: दमयिता दम: | अपराजित: सर्वसह: नियंता अनियम: ८६६ अयम: || १०५



सत्त्ववान सात्त्विक: सत्य: सत्यधर्मपरायण: | अभिप्राय: प्रियाह्र प्रियकृत ८७५ प्रीतीवर्धन: || १०६



विहायसगति: ज्योति: सुरुचि: हुतभुक विभु: | रवि: विरोचन: सूर्य: सविता ८८५ रविलोचन: || १०७



अनंत: हुतभुक भोक्ता सुखद: नैकज: अग्रज: | अनिर्विण: सदामर्शी लोकाधिष्ठानम ८९५ अद्भुत: || १०८



सनात सनातनतम: कपिल: कपि: ९०० अप्यय: | स्वस्तिद: स्वस्तिकृत स्वस्ति स्वस्तिभुक ९०५ स्वस्तिदक्षिण: || १०९



अरौद्र: कुंडली चक्री विक्रमी उर्जितशासन: | शब्दातिग: शब्दसह: शिशिर: ९१४ शर्वरीकर: || ११०



अक्रूर: पेशल: दक्ष: दक्षिण: क्षमीणाम वर:| विद्युत्तम: वीतभय: ९२२ पुण्यश्रवणकीर्तन: || १११



उत्तारण: दुष्कृतहा पुण्य: दू:स्वप्ननाशन: | वीरहा रक्षण: संत: जीवन: ९३१ पर्यवस्थित: || ११२



अनन्तरूप: अनन्तश्री: जितमन्यु: भयापहा: | चतुराश्रा: गभीरात्मा विदिशा: व्यादिशा: ९४० दिशा: || ११३



अनादी: भूर्भुव: लक्ष्मी: सुवीर: रुचिरांगद: | जन्म: जन्मादी: भीम: ९४९ भीमपराक्रम: || ११४



९५० आधारनिलय: अधाता पुष्पहास: प्रजागर: | उध्वर्ग: सतपथाचार: प्राणदा: प्रणव: ९५८ पण: || ११५



प्रमाणं प्राणनिलय: प्राणभृत प्राणजीवन: | तत्त्वं तत्त्ववित् एकात्मा ९६६ जन्ममृत्युजरातिग: || ११६



भुर्वा: स्वस्तरू: तार: सविता प्रपितामह: | यज्ञ: यज्ञपति: यज्वा यज्ञांग: ९७५ यज्ञवाहन: || ११७



यज्ञभृत यज्ञकृत यज्ञी यज्ञभुक यज्ञसाधन: | यज्ञांतकृत यज्ञगुह्यं अन्नं ९८४ अन्नाद: एव च || ११८



आत्मयोनी: स्वयंजात: वैखान: सामगायन: | देवकीनंदन: स्त्रिष्ट: क्षितीश: ९९२ पापनाशन: || ११९



शंखभृत नंदकी चक्री शान्ग्र्दधन्वा गदाधर: | रथांगपाणि: अक्षोभ्य:१००० सर्वप्रहरणायुध: ||


सर्वप्रहरणायुध: ॐ नम: इति: || १२०



इतीदं कीर्तनीयस्य केशवस्य महात्मन:| नाम्नां सहस्त्रं दिव्यानाम अशेषेण प्रकीर्तितम || १२१



य इदम शृणुयात नित्यं य: च अपि परिकिर्तयेत | न अशुभं प्राप्नुयात किंचित स: अमुत्र इह च मानव: || १२२



वेदान्तग: ब्रह्मण: स्यात क्षत्रिय: विजयी भवेत् | वैश्य: धनसमृद्ध: स्यात शुद्र: सुखं अवाप्नुयात || १२३



धर्मार्थी प्राप्नुयात धर्मं अर्थार्थी च अर्थम् आप्नुयात | कामान अवाप्नुयात कामी प्रजार्थी च आप्नुयात प्रजाम || १२४



भक्तिमान य: सदा उत्थाय शुची: तदगतमानस: | सहस्त्रं वासुदेवस्य नाम्नाम एतत प्रकीर्तयेत | १२५



यश: प्राप्नोति विपुलं ज्ञातिप्राधान्यम एव च | अचलाम श्रियम आप्नोति श्रेय: प्राप्नोति अनुत्तमम || १२६



न भयं क्वचित आप्नोति वीर्यम तेज: च विन्दति | भवति अरोग: द्युतिमान बलरूप गुणान्वित: | १२७



रोगार्त: मुच्यते रोगात बद्ध: मुच्येत बन्धनात | भयान मुच्येत भीत: तु मुच्येत आपन्न आपदा: | १२८



दुर्गाणि अतितरति आशु पुरुष: पुरषोत्तमम | स्तुवन नामसहस्त्रेण नित्यं भक्तिसमन्वित: || १२९



वसुदेवाश्रयो मर्त्य: वासुदेवपरायण: | सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम || १३०



न वासुदेवभक्तानाम अशुभम विद्यते क्वचित | जन्ममृत्यु जराव्याधि भयम न एव उपजायते || १३१



इमम स्तवम अधीयान: श्रृद्धाभक्तिसमन्वित: | युज्येत आत्मसुखक्षान्तिश्रीधृतिस्मृति कीर्तिभी: || १३२



न क्रोध: न च मात्सर्यम न ;लोभ: नाशुभा मति: | भवन्ति कृतपुण्यानाम भक्तानाम पुरोषोत्तमे || १३३



द्यौ: सचंद्रार्कनक्षत्रा ख़म दिश: भू: महोदधि: | वासुदेवस्य वीर्येण विधृतानि महात्मन: || १३४



ससुरासुरगर्धर्वं सयक्षोरगराक्षसम | जगत वशे वतर्ते इदम कृष्णस्य सचराचरम || १३५



इन्द्रियाणि मन: बुद्धि: सत्त्वम तेज: बलम धृति: | वासुदेवात्मकानि आहु: क्षेत्रम क्षेत्रज्ञ: एव च || १३६



सर्वागमानाम आचार: प्रथमम परिकल्पते | आचारप्रभवो धर्म: धर्मस्य प्रभु: अच्युत: || १३७



ऋषय: पितर: देवा: महाभूतानि धातव: | जंगमाजंगमम च इदम जगत नारायणो उद्भवं || १३८



योग: ज्ञानम् तथा सांख्यम विद्या: शिल्पादि कर्म च | वेदा: शास्त्राणि विज्ञानम एतत सर्वम जनार्दनात || १३९



एक: विष्णु: महदभूतम पृथगभूतानि अनेकश: | त्रीन लोकान व्याप्य भूतात्मा भुंगक्ते विश्वभुक अव्यव्य: || १४०



इमम स्तवम भगवत: विष्णो व्यासेन कीर्तितम | पठेत य: इच्छेत पुरुष: श्रेय: प्राप्तुम सुखानि च || १४१



विश्वेश्वरम अजम देवम जगत: प्रभवाप्ययम | भजन्ति ये पुष्कराक्षम न ते यान्ति पराभवम || १४२



सहस्त्रनामसम्बन्धिव्याख्या सर्वसुखावहा | श्रुतिस्मृतिन्यायमूला रचिता हरीपादयो: ||



इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमतशंकरभगवत: कृतौ


विष्णुसहस्त्रनामस्तोत्रभाष्यं सम्पूर्णम ||


|| हरिओम तत्सत हरिओम तत्सत हरिओम तत्सत हरिओम तत्सत हरिओम तत्सत ||