Wednesday, May 25, 2011






कौसल्या सुप्रजा रामा पूर्वा संध्या प्रवर्तते |

उत्तिष्ठ नरशार्दुला कर्तव्यं दैवमाह्निकम || १



उत्तिष्ठ उत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वजा |

उत्तिष्ठ कमलाकांता त्रैलोक्यं मंगलम कुरु || २



मतसासमस्तजगतंमधुकैटभारे:

वक्षोविहारिणी मनोहर दिव्यमूर्ते |

श्रीस्वामिनीश्रिता जनप्रियदानशीले

श्रीवेंकटेश दयिते तव सुप्रभातम || ३



तव सुप्रभातम अरविन्दलोचने

भवतु प्रसन्नमुख चन्द्रमंडले |

विधिशंकरेन्द्र वनिताभिरर्चिते

वृषशैलानाथ दयितेदयानिधे || ४



अत्रयादी सप्तऋषय समुपास्यसंध्याम

आकाशसिन्धु कमलानि मनोहारणी |

अद्य पादायुग्मअर्चयितुम प्रपन्ना:

शेषाद्रिशेखर विभो तव सुप्रभातम || ५



पंचाननाब्जभाव षणमुखा वासवाद्य:

त्रयविक्रमादीचरितं विबुधा: स्तुवन्ति |

भाषापति: पठति वासरा शुद्धिमारात

शेषाद्रिशेखर विभो तव सुप्रभातम || ६



इष्ट प्रफुल्ल सरसीरुह नारिकेला

पुगाद्रुमादि सुमनोहर पल्लिकानाम ||

आवाती मंदमणिलस्साहा दिव्यगन्धै:

शेषाद्रिशेखर विभो तव सुप्रभातम || ७



उन्मिल्या नेत्रयुग्ममुत्तमा पंचरस्था:

पात्रा वशिष्टकदलिफला पायसानी |

भुक्त्वा सलिलामथा केलिशुखा: पठन्ति

शेषाद्रिशेखर विभो तव सुप्रभातम || ८



तंत्री प्रकर्ष मधुरसवनाय विपंच्या

गायत्यंतचरितं तव नारदोस्पि |

भाषा समग्रंसकृत कराचारा रम्यं

शेषाद्रिशेखर विभो तव सुप्रभातम || ९



भृंगावली च मकरंद रसानुविद्धा

जनकारागिता सेवनाया निनादैस्सहा |

निरयात्युपंत सरसि कमलोदरेभ्य:

शेषाद्रिशेखर विभो तव सुप्रभातम || १०



योषागणेन वरदाध्नी विमथ्यमाने

गोशालायेशु दधिमंथन तीव्रघोष: |

रोषातकलिम विदधाते ककुभाश्चा कुम्भा:

शेषाद्रिशेखर विभो तव सुप्रभातम || ११



पद्मेषा मित्र शतपत्र गतालीवर्ग:

हरतुम श्रियम कुवलयस्य निजअंग गलकशम्य |

भेरी निनादामिवा बिभ्रती तिव्रनादम

शेषाद्रिशेखर विभो तव सुप्रभातम || १२



श्रीमननाभिष्ट वरदाखिला लोक बंधो

श्रीश्रीनिवासा जगदैका दयैका सिंधो |

श्रीदेवता गृहा भुजअंतरा दिव्यमूर्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १३



श्रीस्वामी पुषकरि निकासsप्लव निर्मलांगा:

श्रेयोस्रधिनो हराविरिंज च सनंदन अद्य: ||

द्वारे वसन्ति वरवेत्र हतोत्तमांगा:

श्रीवेंकटाचलपते तव सुप्रभातम || १४



श्रीशेषशैला गरुदाचला वेंकटाद्री

नारायणाद्री वृषभाद्री वृषाद्री मुख्यम |

अख्यम त्वदीय वसतेरSनिषम वदन्ति

श्रीवेंकटाचलपते तव सुप्रभातम || १५



सेवापरा: शिवा सुरेशा कृषाणु धर्मा

रक्षोसम्बुनाथा पवामना धनाधिनाथा: |

बद्धंजलि प्रविलासन निजशिरषा देशा:

श्रीवेंकटाचलपते तव सुप्रभातम || १६



धतिशु ते विहगराजा मृगाधिराजा

नागाधिराजा गजराजा हयाधिराजा: |

स्वस्वाधिकारा महिमाधिका मर्थयन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १७



सूर्येंदु भौमा बुधावाकपति काव्य सौरि

स्वरभानु केतु द्विशत.परिशतप्रधाना: |

त्वददासदासा चरमावधिदासदासा:

श्रीवेंकटाचलपते तव सुप्रभातम || १८



त्वतपादा धूलि भरिता स्फुरितोत्तमांगा:

स्वर्गापवर्गा निरपेक्ष निजअंतरंगा: |

कल्पागमाकलानायास्स्कुलातम लभन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || १९



त्वद गोपुराग्रशिखरानी निरीक्षमाना:

स्वर्गापवर्गा पदविम परमम् श्रयंता: |

मर्त्या मनुष्यभुवने मतिमाश्रयन्ते

श्रीवेंकटाचलपते तव सुप्रभातम || २०



श्रीभूमिनायका दयादिगुणामृताब्धे

देवादिदेवा जगदेका शरण्यमूर्ते |

श्रीमन अनंता गरुडादि भिरर्चितांघ्रे

श्रीवेंकटाचलपते तव सुप्रभातम || २१



श्रीपद्मनाभा पुरुषोत्तमा वासुदेवा

वैकुंठ माधवा जनार्दना चक्रपाणे |

श्रीवत्सचिह्न शरणागता पारिजाता

श्रीवेंकटाचलपते तव सुप्रभातम || २२



कन्दर्प दर्पहारा सुन्दर दिव्यमूर्ते

कांता कुचअम्बुरुहा कुदमला लोल दृष्टे |

कल्याण निर्मला गुणाकार दिव्य कीर्ते

श्रीवेंकटाचलपते तव सुप्रभातम || २३



मिनाकृते कामथा कोल नरसिंहवर्णिन

स्वामिन परषवथा तपोधना रामचंद्रा |

शेषामशराम यदुनंदना कलकिरूपा

श्रीवेंकटाचलपते तव सुप्रभातम || २४



इला लवंगा घनसार सुगंध तीर्थं

दिव्यं वियतसरिति हेमा घतेशु पूर्णम |

धृतवासद्य वैदिका शिखामनाया: प्रहरुष्ट:

श्रीवेंकटाचलपते तव सुप्रभातम || २५



भास्वनुदेती विकचानि सरोरूहानि

समपूरयन्ती निन्दै: ककुभो विहंगा: |

श्री वैष्णव: सततमर्थिता मंगलास्टे

धामश्रयान्ति तव वेंकट सुप्रभातम || २६



ब्रह्मादया: सुरवरा: समहरशयस्ते

सन्ता: सानन्दना मुखस्तव योगीवर्या: |

धामान्तिके तव हि मंगलावस्तुहस्ता:

श्रीवेंकटाचलपते तव सुप्रभातम || २७



लक्ष्मीनिवासा निरावाद्य गुणैका सिंधो

संसार सागर समुत्तरनैकसेतो |

वेदान्तवेद्य निजवैभवा भक्त भोग्या

श्रीवेंकटाचलपते तव सुप्रभातम || २८



* इत्थं वृषाचलपतेरिह सुप्रभातम

ये मानवा: प्रतिदिनम पठितुम प्रवृत्ता: |

तेषाम प्रभात समये स्मृतिरंगभाजाम

प्रज्ञां परार्थ सुलभाम परमाम प्रसूते || २९